B 35-17 Cāndravyākaraṇa

Template:NR

Manuscript culture infobox

Filmed in: B 35/17
Title: Cāndravyākaraṇa
Dimensions: 28 x 5 cm x 17 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1583
Remarks:

Reel No. B 35-17

Inventory No. 14707

Title Cāndravyākaraṇa

Author Candragomin

Subject Vyākaraṇa

Language Sanskrit

Text Features Sūtrapāṭha only

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 28,0 x 5,0 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 17

Lines per Folio 5–6

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1583

Manuscript Features

This incomplete MS consists of the sūtrapāṭha of the Cāndravyākaraṇa, covering portions from Cā. 1.1.1–6.3.93. The reading of the individual sūtras is at places not very truthful. Anusvāra and repha are often missing. The writing of some fols. is partly rubbed off. Most fols. are slightly damaged on the margin.

Apart from the first fol., the fols. of this MS are completely out of order.

This MS is mentioned in BSP vol. vi, p. 21, no. 59.

Excerpts

Beginning

⁅namo vāgī⁆śvarāya ||

siddha⁅ṃ⁆ praṇamya sa⁅r⁆vvajña⁅ṃ⁆ sa⁅r⁆vvīy⁅ṃ⁆ jagato guruṃ |
laghuvispaṣṭasa⁅ṃ⁆pū⁅rṇa⁆m ucya⁅te śa⁆bdalakṣaṇaṃ ||

a i u ṇ || ṛ ⁅ḷ⁆k || e oṅ || ai au⁅c ||⁆ + + + + + + + + /// (2) nam jha bhañ || gha ḍha dhaṣ || ja ba ga ḍa daś || kha pha cha ṭa ta ṭha ca 〇 tav || ka pay || śa ṣa sar || hal || ādir itā sama⁅dhya⁆ḥ<ref name="ftn1">Cāndrasūtra 1.1.1.</ref> || utā savargaḥ || tā tatkāla (!) || do paḥ || anā/// (3)śacihnam it<ref name="ftn2">Cf. Cāndrasūtra 1.1.5.</ref> || vidhir vviśeṣaṇāntyasya || saptamyā⁅ṃ⁆ 〇 pūrvvasya || pañcamyāṃ parasya || ādeḥ || (fol. 1v1–3)

End

mā no voś ca<ref name="ftn3">Cf. Cāndrasūtra 6.3.73.</ref> || radāt tataravo daś ca || yaseyogā〇d ātaḥ || ṛlvādibhyaḥ ktinaś ca || pūño nāse || dugvor ū ca || se grāse || uditaḥ || kṣeḥ kṣī ca || vā bhā(5)vakrośa(vy)enyeṣu || syo ʼsparśe | añco navadhau || adyūte divaḥ || a⁅vā⁆te nirvāṇaḥ || ghrātrārttihrīnudondavido vā || prastyo maḥ || kṣaḥ suṣaḥ kaḥ || paco vaḥ<ref name="ftn4">Cf. Cāndrasūtra 6.3.91.</ref> || (exp. 14 above 4–5)

Sub-colophons

prathamo ʼdhyāyaḥ (5) samāptaḥ || ○ || (exp. 15 below = fol. 7v4–5)

dvitīyasya prathamaḥ pādaḥ samāptaḥ || ○ || (exp. 16 below 6)

dvitīyasya tṛtīyaḥ pādaḥ samāptaḥ || ○ || (exp. 15 above 2)

dvi⁅tī⁆yo dhyāyaḥ samāptaḥ || ○ || (exp. 4 above = fol. 12v1)

caturtho dhyāyaḥ samāptaḥ || ○ || (exp. 18 below 1)

paṃ⁅ñca⁆masya prathamaḥ pādaḥ samāptaḥ || ○ || (exp. 8 above = fol. 24r 4)

pañcamasya dvitīyaḥ pādaḥ samāptaḥ || ○ || (exp. 5 below = fol. 26r1)

pañcamasya tṛtīyaḥ pādaḥ samāptaḥ || ○ || (exp. 8 below = fol. 27v5)

pañcamo ʼdhyāyaḥ samāptaḥ || ○ || (exp. 6 below = fol. 29v1)

ṣaṣṭhasya prathamaḥ pādaḥ samāptaḥ  〇 || ○ || (exp. 13 above 4)

ṣaṣṭhasya dvitīyaḥ pādaḥ samāptaḥ || ○ || (exp. 13 below 1)

Microfilm Details

Reel No. B 35/17

Date of Filming 26-10-1970

Exposures 20

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 18-10-2004


<references/>